Declension table of nirvṛtimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvṛtimatā | nirvṛtimate | nirvṛtimatāḥ |
Vocative | nirvṛtimate | nirvṛtimate | nirvṛtimatāḥ |
Accusative | nirvṛtimatām | nirvṛtimate | nirvṛtimatāḥ |
Instrumental | nirvṛtimatayā | nirvṛtimatābhyām | nirvṛtimatābhiḥ |
Dative | nirvṛtimatāyai | nirvṛtimatābhyām | nirvṛtimatābhyaḥ |
Ablative | nirvṛtimatāyāḥ | nirvṛtimatābhyām | nirvṛtimatābhyaḥ |
Genitive | nirvṛtimatāyāḥ | nirvṛtimatayoḥ | nirvṛtimatānām |
Locative | nirvṛtimatāyām | nirvṛtimatayoḥ | nirvṛtimatāsu |