Declension table of ?nirvṛtimat

Deva

NeuterSingularDualPlural
Nominativenirvṛtimat nirvṛtimantī nirvṛtimatī nirvṛtimanti
Vocativenirvṛtimat nirvṛtimantī nirvṛtimatī nirvṛtimanti
Accusativenirvṛtimat nirvṛtimantī nirvṛtimatī nirvṛtimanti
Instrumentalnirvṛtimatā nirvṛtimadbhyām nirvṛtimadbhiḥ
Dativenirvṛtimate nirvṛtimadbhyām nirvṛtimadbhyaḥ
Ablativenirvṛtimataḥ nirvṛtimadbhyām nirvṛtimadbhyaḥ
Genitivenirvṛtimataḥ nirvṛtimatoḥ nirvṛtimatām
Locativenirvṛtimati nirvṛtimatoḥ nirvṛtimatsu

Adverb -nirvṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria