Declension table of ?nirvṛkṣatoya

Deva

NeuterSingularDualPlural
Nominativenirvṛkṣatoyam nirvṛkṣatoye nirvṛkṣatoyāni
Vocativenirvṛkṣatoya nirvṛkṣatoye nirvṛkṣatoyāni
Accusativenirvṛkṣatoyam nirvṛkṣatoye nirvṛkṣatoyāni
Instrumentalnirvṛkṣatoyena nirvṛkṣatoyābhyām nirvṛkṣatoyaiḥ
Dativenirvṛkṣatoyāya nirvṛkṣatoyābhyām nirvṛkṣatoyebhyaḥ
Ablativenirvṛkṣatoyāt nirvṛkṣatoyābhyām nirvṛkṣatoyebhyaḥ
Genitivenirvṛkṣatoyasya nirvṛkṣatoyayoḥ nirvṛkṣatoyānām
Locativenirvṛkṣatoye nirvṛkṣatoyayoḥ nirvṛkṣatoyeṣu

Compound nirvṛkṣatoya -

Adverb -nirvṛkṣatoyam -nirvṛkṣatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria