Declension table of ?nirvṛkṣatoya

Deva

MasculineSingularDualPlural
Nominativenirvṛkṣatoyaḥ nirvṛkṣatoyau nirvṛkṣatoyāḥ
Vocativenirvṛkṣatoya nirvṛkṣatoyau nirvṛkṣatoyāḥ
Accusativenirvṛkṣatoyam nirvṛkṣatoyau nirvṛkṣatoyān
Instrumentalnirvṛkṣatoyena nirvṛkṣatoyābhyām nirvṛkṣatoyaiḥ nirvṛkṣatoyebhiḥ
Dativenirvṛkṣatoyāya nirvṛkṣatoyābhyām nirvṛkṣatoyebhyaḥ
Ablativenirvṛkṣatoyāt nirvṛkṣatoyābhyām nirvṛkṣatoyebhyaḥ
Genitivenirvṛkṣatoyasya nirvṛkṣatoyayoḥ nirvṛkṣatoyānām
Locativenirvṛkṣatoye nirvṛkṣatoyayoḥ nirvṛkṣatoyeṣu

Compound nirvṛkṣatoya -

Adverb -nirvṛkṣatoyam -nirvṛkṣatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria