Declension table of ?nirvṛkṣamṛgapakṣin

Deva

NeuterSingularDualPlural
Nominativenirvṛkṣamṛgapakṣi nirvṛkṣamṛgapakṣiṇī nirvṛkṣamṛgapakṣīṇi
Vocativenirvṛkṣamṛgapakṣin nirvṛkṣamṛgapakṣi nirvṛkṣamṛgapakṣiṇī nirvṛkṣamṛgapakṣīṇi
Accusativenirvṛkṣamṛgapakṣi nirvṛkṣamṛgapakṣiṇī nirvṛkṣamṛgapakṣīṇi
Instrumentalnirvṛkṣamṛgapakṣiṇā nirvṛkṣamṛgapakṣibhyām nirvṛkṣamṛgapakṣibhiḥ
Dativenirvṛkṣamṛgapakṣiṇe nirvṛkṣamṛgapakṣibhyām nirvṛkṣamṛgapakṣibhyaḥ
Ablativenirvṛkṣamṛgapakṣiṇaḥ nirvṛkṣamṛgapakṣibhyām nirvṛkṣamṛgapakṣibhyaḥ
Genitivenirvṛkṣamṛgapakṣiṇaḥ nirvṛkṣamṛgapakṣiṇoḥ nirvṛkṣamṛgapakṣiṇām
Locativenirvṛkṣamṛgapakṣiṇi nirvṛkṣamṛgapakṣiṇoḥ nirvṛkṣamṛgapakṣiṣu

Compound nirvṛkṣamṛgapakṣi -

Adverb -nirvṛkṣamṛgapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria