Declension table of ?nirvṛkṣamṛgapakṣin

Deva

MasculineSingularDualPlural
Nominativenirvṛkṣamṛgapakṣī nirvṛkṣamṛgapakṣiṇau nirvṛkṣamṛgapakṣiṇaḥ
Vocativenirvṛkṣamṛgapakṣin nirvṛkṣamṛgapakṣiṇau nirvṛkṣamṛgapakṣiṇaḥ
Accusativenirvṛkṣamṛgapakṣiṇam nirvṛkṣamṛgapakṣiṇau nirvṛkṣamṛgapakṣiṇaḥ
Instrumentalnirvṛkṣamṛgapakṣiṇā nirvṛkṣamṛgapakṣibhyām nirvṛkṣamṛgapakṣibhiḥ
Dativenirvṛkṣamṛgapakṣiṇe nirvṛkṣamṛgapakṣibhyām nirvṛkṣamṛgapakṣibhyaḥ
Ablativenirvṛkṣamṛgapakṣiṇaḥ nirvṛkṣamṛgapakṣibhyām nirvṛkṣamṛgapakṣibhyaḥ
Genitivenirvṛkṣamṛgapakṣiṇaḥ nirvṛkṣamṛgapakṣiṇoḥ nirvṛkṣamṛgapakṣiṇām
Locativenirvṛkṣamṛgapakṣiṇi nirvṛkṣamṛgapakṣiṇoḥ nirvṛkṣamṛgapakṣiṣu

Compound nirvṛkṣamṛgapakṣi -

Adverb -nirvṛkṣamṛgapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria