Declension table of ?nirvṛkṣā

Deva

FeminineSingularDualPlural
Nominativenirvṛkṣā nirvṛkṣe nirvṛkṣāḥ
Vocativenirvṛkṣe nirvṛkṣe nirvṛkṣāḥ
Accusativenirvṛkṣām nirvṛkṣe nirvṛkṣāḥ
Instrumentalnirvṛkṣayā nirvṛkṣābhyām nirvṛkṣābhiḥ
Dativenirvṛkṣāyai nirvṛkṣābhyām nirvṛkṣābhyaḥ
Ablativenirvṛkṣāyāḥ nirvṛkṣābhyām nirvṛkṣābhyaḥ
Genitivenirvṛkṣāyāḥ nirvṛkṣayoḥ nirvṛkṣāṇām
Locativenirvṛkṣāyām nirvṛkṣayoḥ nirvṛkṣāsu

Adverb -nirvṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria