Declension table of ?nirvṛkṣa

Deva

NeuterSingularDualPlural
Nominativenirvṛkṣam nirvṛkṣe nirvṛkṣāṇi
Vocativenirvṛkṣa nirvṛkṣe nirvṛkṣāṇi
Accusativenirvṛkṣam nirvṛkṣe nirvṛkṣāṇi
Instrumentalnirvṛkṣeṇa nirvṛkṣābhyām nirvṛkṣaiḥ
Dativenirvṛkṣāya nirvṛkṣābhyām nirvṛkṣebhyaḥ
Ablativenirvṛkṣāt nirvṛkṣābhyām nirvṛkṣebhyaḥ
Genitivenirvṛkṣasya nirvṛkṣayoḥ nirvṛkṣāṇām
Locativenirvṛkṣe nirvṛkṣayoḥ nirvṛkṣeṣu

Compound nirvṛkṣa -

Adverb -nirvṛkṣam -nirvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria