Declension table of ?nirvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativenirvṛṣṭiḥ nirvṛṣṭī nirvṛṣṭayaḥ
Vocativenirvṛṣṭe nirvṛṣṭī nirvṛṣṭayaḥ
Accusativenirvṛṣṭim nirvṛṣṭī nirvṛṣṭīḥ
Instrumentalnirvṛṣṭyā nirvṛṣṭibhyām nirvṛṣṭibhiḥ
Dativenirvṛṣṭyai nirvṛṣṭaye nirvṛṣṭibhyām nirvṛṣṭibhyaḥ
Ablativenirvṛṣṭyāḥ nirvṛṣṭeḥ nirvṛṣṭibhyām nirvṛṣṭibhyaḥ
Genitivenirvṛṣṭyāḥ nirvṛṣṭeḥ nirvṛṣṭyoḥ nirvṛṣṭīnām
Locativenirvṛṣṭyām nirvṛṣṭau nirvṛṣṭyoḥ nirvṛṣṭiṣu

Compound nirvṛṣṭi -

Adverb -nirvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria