Declension table of ?nirvṛṣṭā

Deva

FeminineSingularDualPlural
Nominativenirvṛṣṭā nirvṛṣṭe nirvṛṣṭāḥ
Vocativenirvṛṣṭe nirvṛṣṭe nirvṛṣṭāḥ
Accusativenirvṛṣṭām nirvṛṣṭe nirvṛṣṭāḥ
Instrumentalnirvṛṣṭayā nirvṛṣṭābhyām nirvṛṣṭābhiḥ
Dativenirvṛṣṭāyai nirvṛṣṭābhyām nirvṛṣṭābhyaḥ
Ablativenirvṛṣṭāyāḥ nirvṛṣṭābhyām nirvṛṣṭābhyaḥ
Genitivenirvṛṣṭāyāḥ nirvṛṣṭayoḥ nirvṛṣṭānām
Locativenirvṛṣṭāyām nirvṛṣṭayoḥ nirvṛṣṭāsu

Adverb -nirvṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria