Declension table of ?nirvṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenirvṛṣṭam nirvṛṣṭe nirvṛṣṭāni
Vocativenirvṛṣṭa nirvṛṣṭe nirvṛṣṭāni
Accusativenirvṛṣṭam nirvṛṣṭe nirvṛṣṭāni
Instrumentalnirvṛṣṭena nirvṛṣṭābhyām nirvṛṣṭaiḥ
Dativenirvṛṣṭāya nirvṛṣṭābhyām nirvṛṣṭebhyaḥ
Ablativenirvṛṣṭāt nirvṛṣṭābhyām nirvṛṣṭebhyaḥ
Genitivenirvṛṣṭasya nirvṛṣṭayoḥ nirvṛṣṭānām
Locativenirvṛṣṭe nirvṛṣṭayoḥ nirvṛṣṭeṣu

Compound nirvṛṣṭa -

Adverb -nirvṛṣṭam -nirvṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria