Declension table of nirvṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenirvṛṣṭaḥ nirvṛṣṭau nirvṛṣṭāḥ
Vocativenirvṛṣṭa nirvṛṣṭau nirvṛṣṭāḥ
Accusativenirvṛṣṭam nirvṛṣṭau nirvṛṣṭān
Instrumentalnirvṛṣṭena nirvṛṣṭābhyām nirvṛṣṭaiḥ
Dativenirvṛṣṭāya nirvṛṣṭābhyām nirvṛṣṭebhyaḥ
Ablativenirvṛṣṭāt nirvṛṣṭābhyām nirvṛṣṭebhyaḥ
Genitivenirvṛṣṭasya nirvṛṣṭayoḥ nirvṛṣṭānām
Locativenirvṛṣṭe nirvṛṣṭayoḥ nirvṛṣṭeṣu

Compound nirvṛṣṭa -

Adverb -nirvṛṣṭam -nirvṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria