Declension table of ?niruñchana

Deva

NeuterSingularDualPlural
Nominativeniruñchanam niruñchane niruñchanāni
Vocativeniruñchana niruñchane niruñchanāni
Accusativeniruñchanam niruñchane niruñchanāni
Instrumentalniruñchanena niruñchanābhyām niruñchanaiḥ
Dativeniruñchanāya niruñchanābhyām niruñchanebhyaḥ
Ablativeniruñchanāt niruñchanābhyām niruñchanebhyaḥ
Genitiveniruñchanasya niruñchanayoḥ niruñchanānām
Locativeniruñchane niruñchanayoḥ niruñchaneṣu

Compound niruñchana -

Adverb -niruñchanam -niruñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria