Declension table of ?nirūpyatā

Deva

FeminineSingularDualPlural
Nominativenirūpyatā nirūpyate nirūpyatāḥ
Vocativenirūpyate nirūpyate nirūpyatāḥ
Accusativenirūpyatām nirūpyate nirūpyatāḥ
Instrumentalnirūpyatayā nirūpyatābhyām nirūpyatābhiḥ
Dativenirūpyatāyai nirūpyatābhyām nirūpyatābhyaḥ
Ablativenirūpyatāyāḥ nirūpyatābhyām nirūpyatābhyaḥ
Genitivenirūpyatāyāḥ nirūpyatayoḥ nirūpyatānām
Locativenirūpyatāyām nirūpyatayoḥ nirūpyatāsu

Adverb -nirūpyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria