Declension table of ?nirūpiti

Deva

FeminineSingularDualPlural
Nominativenirūpitiḥ nirūpitī nirūpitayaḥ
Vocativenirūpite nirūpitī nirūpitayaḥ
Accusativenirūpitim nirūpitī nirūpitīḥ
Instrumentalnirūpityā nirūpitibhyām nirūpitibhiḥ
Dativenirūpityai nirūpitaye nirūpitibhyām nirūpitibhyaḥ
Ablativenirūpityāḥ nirūpiteḥ nirūpitibhyām nirūpitibhyaḥ
Genitivenirūpityāḥ nirūpiteḥ nirūpityoḥ nirūpitīnām
Locativenirūpityām nirūpitau nirūpityoḥ nirūpitiṣu

Compound nirūpiti -

Adverb -nirūpiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria