Declension table of ?nirūpitā

Deva

FeminineSingularDualPlural
Nominativenirūpitā nirūpite nirūpitāḥ
Vocativenirūpite nirūpite nirūpitāḥ
Accusativenirūpitām nirūpite nirūpitāḥ
Instrumentalnirūpitayā nirūpitābhyām nirūpitābhiḥ
Dativenirūpitāyai nirūpitābhyām nirūpitābhyaḥ
Ablativenirūpitāyāḥ nirūpitābhyām nirūpitābhyaḥ
Genitivenirūpitāyāḥ nirūpitayoḥ nirūpitānām
Locativenirūpitāyām nirūpitayoḥ nirūpitāsu

Adverb -nirūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria