Declension table of nirūpita

Deva

NeuterSingularDualPlural
Nominativenirūpitam nirūpite nirūpitāni
Vocativenirūpita nirūpite nirūpitāni
Accusativenirūpitam nirūpite nirūpitāni
Instrumentalnirūpitena nirūpitābhyām nirūpitaiḥ
Dativenirūpitāya nirūpitābhyām nirūpitebhyaḥ
Ablativenirūpitāt nirūpitābhyām nirūpitebhyaḥ
Genitivenirūpitasya nirūpitayoḥ nirūpitānām
Locativenirūpite nirūpitayoḥ nirūpiteṣu

Compound nirūpita -

Adverb -nirūpitam -nirūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria