Declension table of nirūpita

Deva

MasculineSingularDualPlural
Nominativenirūpitaḥ nirūpitau nirūpitāḥ
Vocativenirūpita nirūpitau nirūpitāḥ
Accusativenirūpitam nirūpitau nirūpitān
Instrumentalnirūpitena nirūpitābhyām nirūpitaiḥ
Dativenirūpitāya nirūpitābhyām nirūpitebhyaḥ
Ablativenirūpitāt nirūpitābhyām nirūpitebhyaḥ
Genitivenirūpitasya nirūpitayoḥ nirūpitānām
Locativenirūpite nirūpitayoḥ nirūpiteṣu

Compound nirūpita -

Adverb -nirūpitam -nirūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria