Declension table of nirūpayitavya

Deva

NeuterSingularDualPlural
Nominativenirūpayitavyam nirūpayitavye nirūpayitavyāni
Vocativenirūpayitavya nirūpayitavye nirūpayitavyāni
Accusativenirūpayitavyam nirūpayitavye nirūpayitavyāni
Instrumentalnirūpayitavyena nirūpayitavyābhyām nirūpayitavyaiḥ
Dativenirūpayitavyāya nirūpayitavyābhyām nirūpayitavyebhyaḥ
Ablativenirūpayitavyāt nirūpayitavyābhyām nirūpayitavyebhyaḥ
Genitivenirūpayitavyasya nirūpayitavyayoḥ nirūpayitavyānām
Locativenirūpayitavye nirūpayitavyayoḥ nirūpayitavyeṣu

Compound nirūpayitavya -

Adverb -nirūpayitavyam -nirūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria