Declension table of ?nirūpakā

Deva

FeminineSingularDualPlural
Nominativenirūpakā nirūpake nirūpakāḥ
Vocativenirūpake nirūpake nirūpakāḥ
Accusativenirūpakām nirūpake nirūpakāḥ
Instrumentalnirūpakayā nirūpakābhyām nirūpakābhiḥ
Dativenirūpakāyai nirūpakābhyām nirūpakābhyaḥ
Ablativenirūpakāyāḥ nirūpakābhyām nirūpakābhyaḥ
Genitivenirūpakāyāḥ nirūpakayoḥ nirūpakāṇām
Locativenirūpakāyām nirūpakayoḥ nirūpakāsu

Adverb -nirūpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria