Declension table of nirūpaka

Deva

MasculineSingularDualPlural
Nominativenirūpakaḥ nirūpakau nirūpakāḥ
Vocativenirūpaka nirūpakau nirūpakāḥ
Accusativenirūpakam nirūpakau nirūpakān
Instrumentalnirūpakeṇa nirūpakābhyām nirūpakaiḥ nirūpakebhiḥ
Dativenirūpakāya nirūpakābhyām nirūpakebhyaḥ
Ablativenirūpakāt nirūpakābhyām nirūpakebhyaḥ
Genitivenirūpakasya nirūpakayoḥ nirūpakāṇām
Locativenirūpake nirūpakayoḥ nirūpakeṣu

Compound nirūpaka -

Adverb -nirūpakam -nirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria