Declension table of ?nirūhita

Deva

NeuterSingularDualPlural
Nominativenirūhitam nirūhite nirūhitāni
Vocativenirūhita nirūhite nirūhitāni
Accusativenirūhitam nirūhite nirūhitāni
Instrumentalnirūhitena nirūhitābhyām nirūhitaiḥ
Dativenirūhitāya nirūhitābhyām nirūhitebhyaḥ
Ablativenirūhitāt nirūhitābhyām nirūhitebhyaḥ
Genitivenirūhitasya nirūhitayoḥ nirūhitānām
Locativenirūhite nirūhitayoḥ nirūhiteṣu

Compound nirūhita -

Adverb -nirūhitam -nirūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria