Declension table of ?nirūhita

Deva

MasculineSingularDualPlural
Nominativenirūhitaḥ nirūhitau nirūhitāḥ
Vocativenirūhita nirūhitau nirūhitāḥ
Accusativenirūhitam nirūhitau nirūhitān
Instrumentalnirūhitena nirūhitābhyām nirūhitaiḥ nirūhitebhiḥ
Dativenirūhitāya nirūhitābhyām nirūhitebhyaḥ
Ablativenirūhitāt nirūhitābhyām nirūhitebhyaḥ
Genitivenirūhitasya nirūhitayoḥ nirūhitānām
Locativenirūhite nirūhitayoḥ nirūhiteṣu

Compound nirūhita -

Adverb -nirūhitam -nirūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria