Declension table of ?nirūhādhikāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirūhādhikāraḥ | nirūhādhikārau | nirūhādhikārāḥ |
Vocative | nirūhādhikāra | nirūhādhikārau | nirūhādhikārāḥ |
Accusative | nirūhādhikāram | nirūhādhikārau | nirūhādhikārān |
Instrumental | nirūhādhikāreṇa | nirūhādhikārābhyām | nirūhādhikāraiḥ |
Dative | nirūhādhikārāya | nirūhādhikārābhyām | nirūhādhikārebhyaḥ |
Ablative | nirūhādhikārāt | nirūhādhikārābhyām | nirūhādhikārebhyaḥ |
Genitive | nirūhādhikārasya | nirūhādhikārayoḥ | nirūhādhikārāṇām |
Locative | nirūhādhikāre | nirūhādhikārayoḥ | nirūhādhikāreṣu |