Declension table of ?nirūhādhikāra

Deva

MasculineSingularDualPlural
Nominativenirūhādhikāraḥ nirūhādhikārau nirūhādhikārāḥ
Vocativenirūhādhikāra nirūhādhikārau nirūhādhikārāḥ
Accusativenirūhādhikāram nirūhādhikārau nirūhādhikārān
Instrumentalnirūhādhikāreṇa nirūhādhikārābhyām nirūhādhikāraiḥ nirūhādhikārebhiḥ
Dativenirūhādhikārāya nirūhādhikārābhyām nirūhādhikārebhyaḥ
Ablativenirūhādhikārāt nirūhādhikārābhyām nirūhādhikārebhyaḥ
Genitivenirūhādhikārasya nirūhādhikārayoḥ nirūhādhikārāṇām
Locativenirūhādhikāre nirūhādhikārayoḥ nirūhādhikāreṣu

Compound nirūhādhikāra -

Adverb -nirūhādhikāram -nirūhādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria