Declension table of ?nirūhaṇa

Deva

NeuterSingularDualPlural
Nominativenirūhaṇam nirūhaṇe nirūhaṇāni
Vocativenirūhaṇa nirūhaṇe nirūhaṇāni
Accusativenirūhaṇam nirūhaṇe nirūhaṇāni
Instrumentalnirūhaṇena nirūhaṇābhyām nirūhaṇaiḥ
Dativenirūhaṇāya nirūhaṇābhyām nirūhaṇebhyaḥ
Ablativenirūhaṇāt nirūhaṇābhyām nirūhaṇebhyaḥ
Genitivenirūhaṇasya nirūhaṇayoḥ nirūhaṇānām
Locativenirūhaṇe nirūhaṇayoḥ nirūhaṇeṣu

Compound nirūhaṇa -

Adverb -nirūhaṇam -nirūhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria