Declension table of nirūha

Deva

NeuterSingularDualPlural
Nominativenirūham nirūhe nirūhāṇi
Vocativenirūha nirūhe nirūhāṇi
Accusativenirūham nirūhe nirūhāṇi
Instrumentalnirūheṇa nirūhābhyām nirūhaiḥ
Dativenirūhāya nirūhābhyām nirūhebhyaḥ
Ablativenirūhāt nirūhābhyām nirūhebhyaḥ
Genitivenirūhasya nirūhayoḥ nirūhāṇām
Locativenirūhe nirūhayoḥ nirūheṣu

Compound nirūha -

Adverb -nirūham -nirūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria