Declension table of ?nirūṣmatva

Deva

NeuterSingularDualPlural
Nominativenirūṣmatvam nirūṣmatve nirūṣmatvāni
Vocativenirūṣmatva nirūṣmatve nirūṣmatvāni
Accusativenirūṣmatvam nirūṣmatve nirūṣmatvāni
Instrumentalnirūṣmatvena nirūṣmatvābhyām nirūṣmatvaiḥ
Dativenirūṣmatvāya nirūṣmatvābhyām nirūṣmatvebhyaḥ
Ablativenirūṣmatvāt nirūṣmatvābhyām nirūṣmatvebhyaḥ
Genitivenirūṣmatvasya nirūṣmatvayoḥ nirūṣmatvānām
Locativenirūṣmatve nirūṣmatvayoḥ nirūṣmatveṣu

Compound nirūṣmatva -

Adverb -nirūṣmatvam -nirūṣmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria