Declension table of ?nirūṣman

Deva

MasculineSingularDualPlural
Nominativenirūṣmā nirūṣmāṇau nirūṣmāṇaḥ
Vocativenirūṣman nirūṣmāṇau nirūṣmāṇaḥ
Accusativenirūṣmāṇam nirūṣmāṇau nirūṣmaṇaḥ
Instrumentalnirūṣmaṇā nirūṣmabhyām nirūṣmabhiḥ
Dativenirūṣmaṇe nirūṣmabhyām nirūṣmabhyaḥ
Ablativenirūṣmaṇaḥ nirūṣmabhyām nirūṣmabhyaḥ
Genitivenirūṣmaṇaḥ nirūṣmaṇoḥ nirūṣmaṇām
Locativenirūṣmaṇi nirūṣmaṇoḥ nirūṣmasu

Compound nirūṣma -

Adverb -nirūṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria