Declension table of ?nirūḍhaśirasā

Deva

FeminineSingularDualPlural
Nominativenirūḍhaśirasā nirūḍhaśirase nirūḍhaśirasāḥ
Vocativenirūḍhaśirase nirūḍhaśirase nirūḍhaśirasāḥ
Accusativenirūḍhaśirasām nirūḍhaśirase nirūḍhaśirasāḥ
Instrumentalnirūḍhaśirasayā nirūḍhaśirasābhyām nirūḍhaśirasābhiḥ
Dativenirūḍhaśirasāyai nirūḍhaśirasābhyām nirūḍhaśirasābhyaḥ
Ablativenirūḍhaśirasāyāḥ nirūḍhaśirasābhyām nirūḍhaśirasābhyaḥ
Genitivenirūḍhaśirasāyāḥ nirūḍhaśirasayoḥ nirūḍhaśirasānām
Locativenirūḍhaśirasāyām nirūḍhaśirasayoḥ nirūḍhaśirasāsu

Adverb -nirūḍhaśirasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria