Declension table of ?nirūḍhaśiras

Deva

MasculineSingularDualPlural
Nominativenirūḍhaśirāḥ nirūḍhaśirasau nirūḍhaśirasaḥ
Vocativenirūḍhaśiraḥ nirūḍhaśirasau nirūḍhaśirasaḥ
Accusativenirūḍhaśirasam nirūḍhaśirasau nirūḍhaśirasaḥ
Instrumentalnirūḍhaśirasā nirūḍhaśirobhyām nirūḍhaśirobhiḥ
Dativenirūḍhaśirase nirūḍhaśirobhyām nirūḍhaśirobhyaḥ
Ablativenirūḍhaśirasaḥ nirūḍhaśirobhyām nirūḍhaśirobhyaḥ
Genitivenirūḍhaśirasaḥ nirūḍhaśirasoḥ nirūḍhaśirasām
Locativenirūḍhaśirasi nirūḍhaśirasoḥ nirūḍhaśiraḥsu

Compound nirūḍhaśiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria