Declension table of ?nirūḍhamūlā

Deva

FeminineSingularDualPlural
Nominativenirūḍhamūlā nirūḍhamūle nirūḍhamūlāḥ
Vocativenirūḍhamūle nirūḍhamūle nirūḍhamūlāḥ
Accusativenirūḍhamūlām nirūḍhamūle nirūḍhamūlāḥ
Instrumentalnirūḍhamūlayā nirūḍhamūlābhyām nirūḍhamūlābhiḥ
Dativenirūḍhamūlāyai nirūḍhamūlābhyām nirūḍhamūlābhyaḥ
Ablativenirūḍhamūlāyāḥ nirūḍhamūlābhyām nirūḍhamūlābhyaḥ
Genitivenirūḍhamūlāyāḥ nirūḍhamūlayoḥ nirūḍhamūlānām
Locativenirūḍhamūlāyām nirūḍhamūlayoḥ nirūḍhamūlāsu

Adverb -nirūḍhamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria