Declension table of ?nirūḍhamūla

Deva

MasculineSingularDualPlural
Nominativenirūḍhamūlaḥ nirūḍhamūlau nirūḍhamūlāḥ
Vocativenirūḍhamūla nirūḍhamūlau nirūḍhamūlāḥ
Accusativenirūḍhamūlam nirūḍhamūlau nirūḍhamūlān
Instrumentalnirūḍhamūlena nirūḍhamūlābhyām nirūḍhamūlaiḥ nirūḍhamūlebhiḥ
Dativenirūḍhamūlāya nirūḍhamūlābhyām nirūḍhamūlebhyaḥ
Ablativenirūḍhamūlāt nirūḍhamūlābhyām nirūḍhamūlebhyaḥ
Genitivenirūḍhamūlasya nirūḍhamūlayoḥ nirūḍhamūlānām
Locativenirūḍhamūle nirūḍhamūlayoḥ nirūḍhamūleṣu

Compound nirūḍhamūla -

Adverb -nirūḍhamūlam -nirūḍhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria