Declension table of ?nirūḍha

Deva

NeuterSingularDualPlural
Nominativenirūḍham nirūḍhe nirūḍhāni
Vocativenirūḍha nirūḍhe nirūḍhāni
Accusativenirūḍham nirūḍhe nirūḍhāni
Instrumentalnirūḍhena nirūḍhābhyām nirūḍhaiḥ
Dativenirūḍhāya nirūḍhābhyām nirūḍhebhyaḥ
Ablativenirūḍhāt nirūḍhābhyām nirūḍhebhyaḥ
Genitivenirūḍhasya nirūḍhayoḥ nirūḍhānām
Locativenirūḍhe nirūḍhayoḥ nirūḍheṣu

Compound nirūḍha -

Adverb -nirūḍham -nirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria