Declension table of ?nirutsukā

Deva

FeminineSingularDualPlural
Nominativenirutsukā nirutsuke nirutsukāḥ
Vocativenirutsuke nirutsuke nirutsukāḥ
Accusativenirutsukām nirutsuke nirutsukāḥ
Instrumentalnirutsukayā nirutsukābhyām nirutsukābhiḥ
Dativenirutsukāyai nirutsukābhyām nirutsukābhyaḥ
Ablativenirutsukāyāḥ nirutsukābhyām nirutsukābhyaḥ
Genitivenirutsukāyāḥ nirutsukayoḥ nirutsukānām
Locativenirutsukāyām nirutsukayoḥ nirutsukāsu

Adverb -nirutsukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria