Declension table of ?nirutsavārambha

Deva

NeuterSingularDualPlural
Nominativenirutsavārambham nirutsavārambhe nirutsavārambhāṇi
Vocativenirutsavārambha nirutsavārambhe nirutsavārambhāṇi
Accusativenirutsavārambham nirutsavārambhe nirutsavārambhāṇi
Instrumentalnirutsavārambheṇa nirutsavārambhābhyām nirutsavārambhaiḥ
Dativenirutsavārambhāya nirutsavārambhābhyām nirutsavārambhebhyaḥ
Ablativenirutsavārambhāt nirutsavārambhābhyām nirutsavārambhebhyaḥ
Genitivenirutsavārambhasya nirutsavārambhayoḥ nirutsavārambhāṇām
Locativenirutsavārambhe nirutsavārambhayoḥ nirutsavārambheṣu

Compound nirutsavārambha -

Adverb -nirutsavārambham -nirutsavārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria