Declension table of ?nirutsavārambha

Deva

MasculineSingularDualPlural
Nominativenirutsavārambhaḥ nirutsavārambhau nirutsavārambhāḥ
Vocativenirutsavārambha nirutsavārambhau nirutsavārambhāḥ
Accusativenirutsavārambham nirutsavārambhau nirutsavārambhān
Instrumentalnirutsavārambheṇa nirutsavārambhābhyām nirutsavārambhaiḥ nirutsavārambhebhiḥ
Dativenirutsavārambhāya nirutsavārambhābhyām nirutsavārambhebhyaḥ
Ablativenirutsavārambhāt nirutsavārambhābhyām nirutsavārambhebhyaḥ
Genitivenirutsavārambhasya nirutsavārambhayoḥ nirutsavārambhāṇām
Locativenirutsavārambhe nirutsavārambhayoḥ nirutsavārambheṣu

Compound nirutsavārambha -

Adverb -nirutsavārambham -nirutsavārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria