Declension table of ?nirutsava

Deva

NeuterSingularDualPlural
Nominativenirutsavam nirutsave nirutsavāni
Vocativenirutsava nirutsave nirutsavāni
Accusativenirutsavam nirutsave nirutsavāni
Instrumentalnirutsavena nirutsavābhyām nirutsavaiḥ
Dativenirutsavāya nirutsavābhyām nirutsavebhyaḥ
Ablativenirutsavāt nirutsavābhyām nirutsavebhyaḥ
Genitivenirutsavasya nirutsavayoḥ nirutsavānām
Locativenirutsave nirutsavayoḥ nirutsaveṣu

Compound nirutsava -

Adverb -nirutsavam -nirutsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria