Declension table of ?nirutsāhatā

Deva

FeminineSingularDualPlural
Nominativenirutsāhatā nirutsāhate nirutsāhatāḥ
Vocativenirutsāhate nirutsāhate nirutsāhatāḥ
Accusativenirutsāhatām nirutsāhate nirutsāhatāḥ
Instrumentalnirutsāhatayā nirutsāhatābhyām nirutsāhatābhiḥ
Dativenirutsāhatāyai nirutsāhatābhyām nirutsāhatābhyaḥ
Ablativenirutsāhatāyāḥ nirutsāhatābhyām nirutsāhatābhyaḥ
Genitivenirutsāhatāyāḥ nirutsāhatayoḥ nirutsāhatānām
Locativenirutsāhatāyām nirutsāhatayoḥ nirutsāhatāsu

Adverb -nirutsāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria