Declension table of ?nirutsāha

Deva

MasculineSingularDualPlural
Nominativenirutsāhaḥ nirutsāhau nirutsāhāḥ
Vocativenirutsāha nirutsāhau nirutsāhāḥ
Accusativenirutsāham nirutsāhau nirutsāhān
Instrumentalnirutsāhena nirutsāhābhyām nirutsāhaiḥ nirutsāhebhiḥ
Dativenirutsāhāya nirutsāhābhyām nirutsāhebhyaḥ
Ablativenirutsāhāt nirutsāhābhyām nirutsāhebhyaḥ
Genitivenirutsāhasya nirutsāhayoḥ nirutsāhānām
Locativenirutsāhe nirutsāhayoḥ nirutsāheṣu

Compound nirutsāha -

Adverb -nirutsāham -nirutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria