Declension table of ?nirutkaṇṭhā

Deva

FeminineSingularDualPlural
Nominativenirutkaṇṭhā nirutkaṇṭhe nirutkaṇṭhāḥ
Vocativenirutkaṇṭhe nirutkaṇṭhe nirutkaṇṭhāḥ
Accusativenirutkaṇṭhām nirutkaṇṭhe nirutkaṇṭhāḥ
Instrumentalnirutkaṇṭhayā nirutkaṇṭhābhyām nirutkaṇṭhābhiḥ
Dativenirutkaṇṭhāyai nirutkaṇṭhābhyām nirutkaṇṭhābhyaḥ
Ablativenirutkaṇṭhāyāḥ nirutkaṇṭhābhyām nirutkaṇṭhābhyaḥ
Genitivenirutkaṇṭhāyāḥ nirutkaṇṭhayoḥ nirutkaṇṭhānām
Locativenirutkaṇṭhāyām nirutkaṇṭhayoḥ nirutkaṇṭhāsu

Adverb -nirutkaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria