Declension table of ?niruta

Deva

NeuterSingularDualPlural
Nominativenirutam nirute nirutāni
Vocativeniruta nirute nirutāni
Accusativenirutam nirute nirutāni
Instrumentalnirutena nirutābhyām nirutaiḥ
Dativenirutāya nirutābhyām nirutebhyaḥ
Ablativenirutāt nirutābhyām nirutebhyaḥ
Genitivenirutasya nirutayoḥ nirutānām
Locativenirute nirutayoḥ niruteṣu

Compound niruta -

Adverb -nirutam -nirutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria