Declension table of ?niruta

Deva

MasculineSingularDualPlural
Nominativenirutaḥ nirutau nirutāḥ
Vocativeniruta nirutau nirutāḥ
Accusativenirutam nirutau nirutān
Instrumentalnirutena nirutābhyām nirutaiḥ nirutebhiḥ
Dativenirutāya nirutābhyām nirutebhyaḥ
Ablativenirutāt nirutābhyām nirutebhyaḥ
Genitivenirutasya nirutayoḥ nirutānām
Locativenirute nirutayoḥ niruteṣu

Compound niruta -

Adverb -nirutam -nirutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria