Declension table of ?nirupekṣa

Deva

MasculineSingularDualPlural
Nominativenirupekṣaḥ nirupekṣau nirupekṣāḥ
Vocativenirupekṣa nirupekṣau nirupekṣāḥ
Accusativenirupekṣam nirupekṣau nirupekṣān
Instrumentalnirupekṣeṇa nirupekṣābhyām nirupekṣaiḥ nirupekṣebhiḥ
Dativenirupekṣāya nirupekṣābhyām nirupekṣebhyaḥ
Ablativenirupekṣāt nirupekṣābhyām nirupekṣebhyaḥ
Genitivenirupekṣasya nirupekṣayoḥ nirupekṣāṇām
Locativenirupekṣe nirupekṣayoḥ nirupekṣeṣu

Compound nirupekṣa -

Adverb -nirupekṣam -nirupekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria