Declension table of ?nirupayoga

Deva

MasculineSingularDualPlural
Nominativenirupayogaḥ nirupayogau nirupayogāḥ
Vocativenirupayoga nirupayogau nirupayogāḥ
Accusativenirupayogam nirupayogau nirupayogān
Instrumentalnirupayogeṇa nirupayogābhyām nirupayogaiḥ nirupayogebhiḥ
Dativenirupayogāya nirupayogābhyām nirupayogebhyaḥ
Ablativenirupayogāt nirupayogābhyām nirupayogebhyaḥ
Genitivenirupayogasya nirupayogayoḥ nirupayogāṇām
Locativenirupayoge nirupayogayoḥ nirupayogeṣu

Compound nirupayoga -

Adverb -nirupayogam -nirupayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria