Declension table of ?nirupaskṛta

Deva

MasculineSingularDualPlural
Nominativenirupaskṛtaḥ nirupaskṛtau nirupaskṛtāḥ
Vocativenirupaskṛta nirupaskṛtau nirupaskṛtāḥ
Accusativenirupaskṛtam nirupaskṛtau nirupaskṛtān
Instrumentalnirupaskṛtena nirupaskṛtābhyām nirupaskṛtaiḥ nirupaskṛtebhiḥ
Dativenirupaskṛtāya nirupaskṛtābhyām nirupaskṛtebhyaḥ
Ablativenirupaskṛtāt nirupaskṛtābhyām nirupaskṛtebhyaḥ
Genitivenirupaskṛtasya nirupaskṛtayoḥ nirupaskṛtānām
Locativenirupaskṛte nirupaskṛtayoḥ nirupaskṛteṣu

Compound nirupaskṛta -

Adverb -nirupaskṛtam -nirupaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria