Declension table of ?nirupaplava

Deva

NeuterSingularDualPlural
Nominativenirupaplavam nirupaplave nirupaplavāni
Vocativenirupaplava nirupaplave nirupaplavāni
Accusativenirupaplavam nirupaplave nirupaplavāni
Instrumentalnirupaplavena nirupaplavābhyām nirupaplavaiḥ
Dativenirupaplavāya nirupaplavābhyām nirupaplavebhyaḥ
Ablativenirupaplavāt nirupaplavābhyām nirupaplavebhyaḥ
Genitivenirupaplavasya nirupaplavayoḥ nirupaplavānām
Locativenirupaplave nirupaplavayoḥ nirupaplaveṣu

Compound nirupaplava -

Adverb -nirupaplavam -nirupaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria