Declension table of ?nirupakārin

Deva

MasculineSingularDualPlural
Nominativenirupakārī nirupakāriṇau nirupakāriṇaḥ
Vocativenirupakārin nirupakāriṇau nirupakāriṇaḥ
Accusativenirupakāriṇam nirupakāriṇau nirupakāriṇaḥ
Instrumentalnirupakāriṇā nirupakāribhyām nirupakāribhiḥ
Dativenirupakāriṇe nirupakāribhyām nirupakāribhyaḥ
Ablativenirupakāriṇaḥ nirupakāribhyām nirupakāribhyaḥ
Genitivenirupakāriṇaḥ nirupakāriṇoḥ nirupakāriṇām
Locativenirupakāriṇi nirupakāriṇoḥ nirupakāriṣu

Compound nirupakāri -

Adverb -nirupakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria