Declension table of ?nirupahita

Deva

NeuterSingularDualPlural
Nominativenirupahitam nirupahite nirupahitāni
Vocativenirupahita nirupahite nirupahitāni
Accusativenirupahitam nirupahite nirupahitāni
Instrumentalnirupahitena nirupahitābhyām nirupahitaiḥ
Dativenirupahitāya nirupahitābhyām nirupahitebhyaḥ
Ablativenirupahitāt nirupahitābhyām nirupahitebhyaḥ
Genitivenirupahitasya nirupahitayoḥ nirupahitānām
Locativenirupahite nirupahitayoḥ nirupahiteṣu

Compound nirupahita -

Adverb -nirupahitam -nirupahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria