Declension table of ?nirupahita

Deva

MasculineSingularDualPlural
Nominativenirupahitaḥ nirupahitau nirupahitāḥ
Vocativenirupahita nirupahitau nirupahitāḥ
Accusativenirupahitam nirupahitau nirupahitān
Instrumentalnirupahitena nirupahitābhyām nirupahitaiḥ nirupahitebhiḥ
Dativenirupahitāya nirupahitābhyām nirupahitebhyaḥ
Ablativenirupahitāt nirupahitābhyām nirupahitebhyaḥ
Genitivenirupahitasya nirupahitayoḥ nirupahitānām
Locativenirupahite nirupahitayoḥ nirupahiteṣu

Compound nirupahita -

Adverb -nirupahitam -nirupahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria