Declension table of ?nirupahatā

Deva

FeminineSingularDualPlural
Nominativenirupahatā nirupahate nirupahatāḥ
Vocativenirupahate nirupahate nirupahatāḥ
Accusativenirupahatām nirupahate nirupahatāḥ
Instrumentalnirupahatayā nirupahatābhyām nirupahatābhiḥ
Dativenirupahatāyai nirupahatābhyām nirupahatābhyaḥ
Ablativenirupahatāyāḥ nirupahatābhyām nirupahatābhyaḥ
Genitivenirupahatāyāḥ nirupahatayoḥ nirupahatānām
Locativenirupahatāyām nirupahatayoḥ nirupahatāsu

Adverb -nirupahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria